5 Tips about bhairav kavach You Can Use Today

Wiki Article



इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।



asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः



वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्। check here

Report this wiki page